Declension table of ?daṇḍahastā

Deva

FeminineSingularDualPlural
Nominativedaṇḍahastā daṇḍahaste daṇḍahastāḥ
Vocativedaṇḍahaste daṇḍahaste daṇḍahastāḥ
Accusativedaṇḍahastām daṇḍahaste daṇḍahastāḥ
Instrumentaldaṇḍahastayā daṇḍahastābhyām daṇḍahastābhiḥ
Dativedaṇḍahastāyai daṇḍahastābhyām daṇḍahastābhyaḥ
Ablativedaṇḍahastāyāḥ daṇḍahastābhyām daṇḍahastābhyaḥ
Genitivedaṇḍahastāyāḥ daṇḍahastayoḥ daṇḍahastānām
Locativedaṇḍahastāyām daṇḍahastayoḥ daṇḍahastāsu

Adverb -daṇḍahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria