Declension table of daṇḍahastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍahastam | daṇḍahaste | daṇḍahastāni |
Vocative | daṇḍahasta | daṇḍahaste | daṇḍahastāni |
Accusative | daṇḍahastam | daṇḍahaste | daṇḍahastāni |
Instrumental | daṇḍahastena | daṇḍahastābhyām | daṇḍahastaiḥ |
Dative | daṇḍahastāya | daṇḍahastābhyām | daṇḍahastebhyaḥ |
Ablative | daṇḍahastāt | daṇḍahastābhyām | daṇḍahastebhyaḥ |
Genitive | daṇḍahastasya | daṇḍahastayoḥ | daṇḍahastānām |
Locative | daṇḍahaste | daṇḍahastayoḥ | daṇḍahasteṣu |