Declension table of ?daṇḍagrahaṇa

Deva

NeuterSingularDualPlural
Nominativedaṇḍagrahaṇam daṇḍagrahaṇe daṇḍagrahaṇāni
Vocativedaṇḍagrahaṇa daṇḍagrahaṇe daṇḍagrahaṇāni
Accusativedaṇḍagrahaṇam daṇḍagrahaṇe daṇḍagrahaṇāni
Instrumentaldaṇḍagrahaṇena daṇḍagrahaṇābhyām daṇḍagrahaṇaiḥ
Dativedaṇḍagrahaṇāya daṇḍagrahaṇābhyām daṇḍagrahaṇebhyaḥ
Ablativedaṇḍagrahaṇāt daṇḍagrahaṇābhyām daṇḍagrahaṇebhyaḥ
Genitivedaṇḍagrahaṇasya daṇḍagrahaṇayoḥ daṇḍagrahaṇānām
Locativedaṇḍagrahaṇe daṇḍagrahaṇayoḥ daṇḍagrahaṇeṣu

Compound daṇḍagrahaṇa -

Adverb -daṇḍagrahaṇam -daṇḍagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria