Declension table of ?daṇḍagrāha

Deva

MasculineSingularDualPlural
Nominativedaṇḍagrāhaḥ daṇḍagrāhau daṇḍagrāhāḥ
Vocativedaṇḍagrāha daṇḍagrāhau daṇḍagrāhāḥ
Accusativedaṇḍagrāham daṇḍagrāhau daṇḍagrāhān
Instrumentaldaṇḍagrāheṇa daṇḍagrāhābhyām daṇḍagrāhaiḥ daṇḍagrāhebhiḥ
Dativedaṇḍagrāhāya daṇḍagrāhābhyām daṇḍagrāhebhyaḥ
Ablativedaṇḍagrāhāt daṇḍagrāhābhyām daṇḍagrāhebhyaḥ
Genitivedaṇḍagrāhasya daṇḍagrāhayoḥ daṇḍagrāhāṇām
Locativedaṇḍagrāhe daṇḍagrāhayoḥ daṇḍagrāheṣu

Compound daṇḍagrāha -

Adverb -daṇḍagrāham -daṇḍagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria