Declension table of ?daṇḍaghnā

Deva

FeminineSingularDualPlural
Nominativedaṇḍaghnā daṇḍaghne daṇḍaghnāḥ
Vocativedaṇḍaghne daṇḍaghne daṇḍaghnāḥ
Accusativedaṇḍaghnām daṇḍaghne daṇḍaghnāḥ
Instrumentaldaṇḍaghnayā daṇḍaghnābhyām daṇḍaghnābhiḥ
Dativedaṇḍaghnāyai daṇḍaghnābhyām daṇḍaghnābhyaḥ
Ablativedaṇḍaghnāyāḥ daṇḍaghnābhyām daṇḍaghnābhyaḥ
Genitivedaṇḍaghnāyāḥ daṇḍaghnayoḥ daṇḍaghnānām
Locativedaṇḍaghnāyām daṇḍaghnayoḥ daṇḍaghnāsu

Adverb -daṇḍaghnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria