Declension table of ?daṇḍaghna

Deva

NeuterSingularDualPlural
Nominativedaṇḍaghnam daṇḍaghne daṇḍaghnāni
Vocativedaṇḍaghna daṇḍaghne daṇḍaghnāni
Accusativedaṇḍaghnam daṇḍaghne daṇḍaghnāni
Instrumentaldaṇḍaghnena daṇḍaghnābhyām daṇḍaghnaiḥ
Dativedaṇḍaghnāya daṇḍaghnābhyām daṇḍaghnebhyaḥ
Ablativedaṇḍaghnāt daṇḍaghnābhyām daṇḍaghnebhyaḥ
Genitivedaṇḍaghnasya daṇḍaghnayoḥ daṇḍaghnānām
Locativedaṇḍaghne daṇḍaghnayoḥ daṇḍaghneṣu

Compound daṇḍaghna -

Adverb -daṇḍaghnam -daṇḍaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria