Declension table of ?daṇḍadharā

Deva

FeminineSingularDualPlural
Nominativedaṇḍadharā daṇḍadhare daṇḍadharāḥ
Vocativedaṇḍadhare daṇḍadhare daṇḍadharāḥ
Accusativedaṇḍadharām daṇḍadhare daṇḍadharāḥ
Instrumentaldaṇḍadharayā daṇḍadharābhyām daṇḍadharābhiḥ
Dativedaṇḍadharāyai daṇḍadharābhyām daṇḍadharābhyaḥ
Ablativedaṇḍadharāyāḥ daṇḍadharābhyām daṇḍadharābhyaḥ
Genitivedaṇḍadharāyāḥ daṇḍadharayoḥ daṇḍadharāṇām
Locativedaṇḍadharāyām daṇḍadharayoḥ daṇḍadharāsu

Adverb -daṇḍadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria