Declension table of ?daṇḍadhara

Deva

NeuterSingularDualPlural
Nominativedaṇḍadharam daṇḍadhare daṇḍadharāṇi
Vocativedaṇḍadhara daṇḍadhare daṇḍadharāṇi
Accusativedaṇḍadharam daṇḍadhare daṇḍadharāṇi
Instrumentaldaṇḍadhareṇa daṇḍadharābhyām daṇḍadharaiḥ
Dativedaṇḍadharāya daṇḍadharābhyām daṇḍadharebhyaḥ
Ablativedaṇḍadharāt daṇḍadharābhyām daṇḍadharebhyaḥ
Genitivedaṇḍadharasya daṇḍadharayoḥ daṇḍadharāṇām
Locativedaṇḍadhare daṇḍadharayoḥ daṇḍadhareṣu

Compound daṇḍadhara -

Adverb -daṇḍadharam -daṇḍadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria