Declension table of ?daṇḍadhara

Deva

MasculineSingularDualPlural
Nominativedaṇḍadharaḥ daṇḍadharau daṇḍadharāḥ
Vocativedaṇḍadhara daṇḍadharau daṇḍadharāḥ
Accusativedaṇḍadharam daṇḍadharau daṇḍadharān
Instrumentaldaṇḍadhareṇa daṇḍadharābhyām daṇḍadharaiḥ daṇḍadharebhiḥ
Dativedaṇḍadharāya daṇḍadharābhyām daṇḍadharebhyaḥ
Ablativedaṇḍadharāt daṇḍadharābhyām daṇḍadharebhyaḥ
Genitivedaṇḍadharasya daṇḍadharayoḥ daṇḍadharāṇām
Locativedaṇḍadhare daṇḍadharayoḥ daṇḍadhareṣu

Compound daṇḍadhara -

Adverb -daṇḍadharam -daṇḍadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria