Declension table of ?daṇḍadhāriṇī

Deva

FeminineSingularDualPlural
Nominativedaṇḍadhāriṇī daṇḍadhāriṇyau daṇḍadhāriṇyaḥ
Vocativedaṇḍadhāriṇi daṇḍadhāriṇyau daṇḍadhāriṇyaḥ
Accusativedaṇḍadhāriṇīm daṇḍadhāriṇyau daṇḍadhāriṇīḥ
Instrumentaldaṇḍadhāriṇyā daṇḍadhāriṇībhyām daṇḍadhāriṇībhiḥ
Dativedaṇḍadhāriṇyai daṇḍadhāriṇībhyām daṇḍadhāriṇībhyaḥ
Ablativedaṇḍadhāriṇyāḥ daṇḍadhāriṇībhyām daṇḍadhāriṇībhyaḥ
Genitivedaṇḍadhāriṇyāḥ daṇḍadhāriṇyoḥ daṇḍadhāriṇīnām
Locativedaṇḍadhāriṇyām daṇḍadhāriṇyoḥ daṇḍadhāriṇīṣu

Compound daṇḍadhāriṇi - daṇḍadhāriṇī -

Adverb -daṇḍadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria