Declension table of daṇḍadhāraṇa

Deva

NeuterSingularDualPlural
Nominativedaṇḍadhāraṇam daṇḍadhāraṇe daṇḍadhāraṇāni
Vocativedaṇḍadhāraṇa daṇḍadhāraṇe daṇḍadhāraṇāni
Accusativedaṇḍadhāraṇam daṇḍadhāraṇe daṇḍadhāraṇāni
Instrumentaldaṇḍadhāraṇena daṇḍadhāraṇābhyām daṇḍadhāraṇaiḥ
Dativedaṇḍadhāraṇāya daṇḍadhāraṇābhyām daṇḍadhāraṇebhyaḥ
Ablativedaṇḍadhāraṇāt daṇḍadhāraṇābhyām daṇḍadhāraṇebhyaḥ
Genitivedaṇḍadhāraṇasya daṇḍadhāraṇayoḥ daṇḍadhāraṇānām
Locativedaṇḍadhāraṇe daṇḍadhāraṇayoḥ daṇḍadhāraṇeṣu

Compound daṇḍadhāraṇa -

Adverb -daṇḍadhāraṇam -daṇḍadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria