Declension table of daṇḍadhāra

Deva

NeuterSingularDualPlural
Nominativedaṇḍadhāram daṇḍadhāre daṇḍadhārāṇi
Vocativedaṇḍadhāra daṇḍadhāre daṇḍadhārāṇi
Accusativedaṇḍadhāram daṇḍadhāre daṇḍadhārāṇi
Instrumentaldaṇḍadhāreṇa daṇḍadhārābhyām daṇḍadhāraiḥ
Dativedaṇḍadhārāya daṇḍadhārābhyām daṇḍadhārebhyaḥ
Ablativedaṇḍadhārāt daṇḍadhārābhyām daṇḍadhārebhyaḥ
Genitivedaṇḍadhārasya daṇḍadhārayoḥ daṇḍadhārāṇām
Locativedaṇḍadhāre daṇḍadhārayoḥ daṇḍadhāreṣu

Compound daṇḍadhāra -

Adverb -daṇḍadhāram -daṇḍadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria