Declension table of daṇḍadhāra

Deva

MasculineSingularDualPlural
Nominativedaṇḍadhāraḥ daṇḍadhārau daṇḍadhārāḥ
Vocativedaṇḍadhāra daṇḍadhārau daṇḍadhārāḥ
Accusativedaṇḍadhāram daṇḍadhārau daṇḍadhārān
Instrumentaldaṇḍadhāreṇa daṇḍadhārābhyām daṇḍadhāraiḥ daṇḍadhārebhiḥ
Dativedaṇḍadhārāya daṇḍadhārābhyām daṇḍadhārebhyaḥ
Ablativedaṇḍadhārāt daṇḍadhārābhyām daṇḍadhārebhyaḥ
Genitivedaṇḍadhārasya daṇḍadhārayoḥ daṇḍadhārāṇām
Locativedaṇḍadhāre daṇḍadhārayoḥ daṇḍadhāreṣu

Compound daṇḍadhāra -

Adverb -daṇḍadhāram -daṇḍadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria