Declension table of ?daṇḍadhṛk

Deva

NeuterSingularDualPlural
Nominativedaṇḍadhṛk daṇḍadhṛkī daṇḍadhṛṅki
Vocativedaṇḍadhṛk daṇḍadhṛkī daṇḍadhṛṅki
Accusativedaṇḍadhṛk daṇḍadhṛkī daṇḍadhṛṅki
Instrumentaldaṇḍadhṛkā daṇḍadhṛgbhyām daṇḍadhṛgbhiḥ
Dativedaṇḍadhṛke daṇḍadhṛgbhyām daṇḍadhṛgbhyaḥ
Ablativedaṇḍadhṛkaḥ daṇḍadhṛgbhyām daṇḍadhṛgbhyaḥ
Genitivedaṇḍadhṛkaḥ daṇḍadhṛkoḥ daṇḍadhṛkām
Locativedaṇḍadhṛki daṇḍadhṛkoḥ daṇḍadhṛkṣu

Compound daṇḍadhṛk -

Adverb -daṇḍadhṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria