Declension table of ?daṇḍadhṛk

Deva

MasculineSingularDualPlural
Nominativedaṇḍadhṛk daṇḍadhṛkau daṇḍadhṛkaḥ
Vocativedaṇḍadhṛk daṇḍadhṛkau daṇḍadhṛkaḥ
Accusativedaṇḍadhṛkam daṇḍadhṛkau daṇḍadhṛkaḥ
Instrumentaldaṇḍadhṛkā daṇḍadhṛgbhyām daṇḍadhṛgbhiḥ
Dativedaṇḍadhṛke daṇḍadhṛgbhyām daṇḍadhṛgbhyaḥ
Ablativedaṇḍadhṛkaḥ daṇḍadhṛgbhyām daṇḍadhṛgbhyaḥ
Genitivedaṇḍadhṛkaḥ daṇḍadhṛkoḥ daṇḍadhṛkām
Locativedaṇḍadhṛki daṇḍadhṛkoḥ daṇḍadhṛkṣu

Compound daṇḍadhṛk -

Adverb -daṇḍadhṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria