Declension table of daṇḍadhṛkDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍadhṛk | daṇḍadhṛkau | daṇḍadhṛkaḥ |
Vocative | daṇḍadhṛk | daṇḍadhṛkau | daṇḍadhṛkaḥ |
Accusative | daṇḍadhṛkam | daṇḍadhṛkau | daṇḍadhṛkaḥ |
Instrumental | daṇḍadhṛkā | daṇḍadhṛgbhyām | daṇḍadhṛgbhiḥ |
Dative | daṇḍadhṛke | daṇḍadhṛgbhyām | daṇḍadhṛgbhyaḥ |
Ablative | daṇḍadhṛkaḥ | daṇḍadhṛgbhyām | daṇḍadhṛgbhyaḥ |
Genitive | daṇḍadhṛkaḥ | daṇḍadhṛkoḥ | daṇḍadhṛkām |
Locative | daṇḍadhṛki | daṇḍadhṛkoḥ | daṇḍadhṛkṣu |