Declension table of ?daṇḍadāsa

Deva

MasculineSingularDualPlural
Nominativedaṇḍadāsaḥ daṇḍadāsau daṇḍadāsāḥ
Vocativedaṇḍadāsa daṇḍadāsau daṇḍadāsāḥ
Accusativedaṇḍadāsam daṇḍadāsau daṇḍadāsān
Instrumentaldaṇḍadāsena daṇḍadāsābhyām daṇḍadāsaiḥ daṇḍadāsebhiḥ
Dativedaṇḍadāsāya daṇḍadāsābhyām daṇḍadāsebhyaḥ
Ablativedaṇḍadāsāt daṇḍadāsābhyām daṇḍadāsebhyaḥ
Genitivedaṇḍadāsasya daṇḍadāsayoḥ daṇḍadāsānām
Locativedaṇḍadāse daṇḍadāsayoḥ daṇḍadāseṣu

Compound daṇḍadāsa -

Adverb -daṇḍadāsam -daṇḍadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria