Declension table of ?daṇḍacchadana

Deva

NeuterSingularDualPlural
Nominativedaṇḍacchadanam daṇḍacchadane daṇḍacchadanāni
Vocativedaṇḍacchadana daṇḍacchadane daṇḍacchadanāni
Accusativedaṇḍacchadanam daṇḍacchadane daṇḍacchadanāni
Instrumentaldaṇḍacchadanena daṇḍacchadanābhyām daṇḍacchadanaiḥ
Dativedaṇḍacchadanāya daṇḍacchadanābhyām daṇḍacchadanebhyaḥ
Ablativedaṇḍacchadanāt daṇḍacchadanābhyām daṇḍacchadanebhyaḥ
Genitivedaṇḍacchadanasya daṇḍacchadanayoḥ daṇḍacchadanānām
Locativedaṇḍacchadane daṇḍacchadanayoḥ daṇḍacchadaneṣu

Compound daṇḍacchadana -

Adverb -daṇḍacchadanam -daṇḍacchadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria