Declension table of ?daṇḍabhīti

Deva

FeminineSingularDualPlural
Nominativedaṇḍabhītiḥ daṇḍabhītī daṇḍabhītayaḥ
Vocativedaṇḍabhīte daṇḍabhītī daṇḍabhītayaḥ
Accusativedaṇḍabhītim daṇḍabhītī daṇḍabhītīḥ
Instrumentaldaṇḍabhītyā daṇḍabhītibhyām daṇḍabhītibhiḥ
Dativedaṇḍabhītyai daṇḍabhītaye daṇḍabhītibhyām daṇḍabhītibhyaḥ
Ablativedaṇḍabhītyāḥ daṇḍabhīteḥ daṇḍabhītibhyām daṇḍabhītibhyaḥ
Genitivedaṇḍabhītyāḥ daṇḍabhīteḥ daṇḍabhītyoḥ daṇḍabhītīnām
Locativedaṇḍabhītyām daṇḍabhītau daṇḍabhītyoḥ daṇḍabhītiṣu

Compound daṇḍabhīti -

Adverb -daṇḍabhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria