Declension table of ?daṇḍabhāsa

Deva

MasculineSingularDualPlural
Nominativedaṇḍabhāsaḥ daṇḍabhāsau daṇḍabhāsāḥ
Vocativedaṇḍabhāsa daṇḍabhāsau daṇḍabhāsāḥ
Accusativedaṇḍabhāsam daṇḍabhāsau daṇḍabhāsān
Instrumentaldaṇḍabhāsena daṇḍabhāsābhyām daṇḍabhāsaiḥ daṇḍabhāsebhiḥ
Dativedaṇḍabhāsāya daṇḍabhāsābhyām daṇḍabhāsebhyaḥ
Ablativedaṇḍabhāsāt daṇḍabhāsābhyām daṇḍabhāsebhyaḥ
Genitivedaṇḍabhāsasya daṇḍabhāsayoḥ daṇḍabhāsānām
Locativedaṇḍabhāse daṇḍabhāsayoḥ daṇḍabhāseṣu

Compound daṇḍabhāsa -

Adverb -daṇḍabhāsam -daṇḍabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria