Declension table of ?daṇḍabhṛtā

Deva

FeminineSingularDualPlural
Nominativedaṇḍabhṛtā daṇḍabhṛte daṇḍabhṛtāḥ
Vocativedaṇḍabhṛte daṇḍabhṛte daṇḍabhṛtāḥ
Accusativedaṇḍabhṛtām daṇḍabhṛte daṇḍabhṛtāḥ
Instrumentaldaṇḍabhṛtayā daṇḍabhṛtābhyām daṇḍabhṛtābhiḥ
Dativedaṇḍabhṛtāyai daṇḍabhṛtābhyām daṇḍabhṛtābhyaḥ
Ablativedaṇḍabhṛtāyāḥ daṇḍabhṛtābhyām daṇḍabhṛtābhyaḥ
Genitivedaṇḍabhṛtāyāḥ daṇḍabhṛtayoḥ daṇḍabhṛtānām
Locativedaṇḍabhṛtāyām daṇḍabhṛtayoḥ daṇḍabhṛtāsu

Adverb -daṇḍabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria