Declension table of ?daṇḍabāhu

Deva

MasculineSingularDualPlural
Nominativedaṇḍabāhuḥ daṇḍabāhū daṇḍabāhavaḥ
Vocativedaṇḍabāho daṇḍabāhū daṇḍabāhavaḥ
Accusativedaṇḍabāhum daṇḍabāhū daṇḍabāhūn
Instrumentaldaṇḍabāhunā daṇḍabāhubhyām daṇḍabāhubhiḥ
Dativedaṇḍabāhave daṇḍabāhubhyām daṇḍabāhubhyaḥ
Ablativedaṇḍabāhoḥ daṇḍabāhubhyām daṇḍabāhubhyaḥ
Genitivedaṇḍabāhoḥ daṇḍabāhvoḥ daṇḍabāhūnām
Locativedaṇḍabāhau daṇḍabāhvoḥ daṇḍabāhuṣu

Compound daṇḍabāhu -

Adverb -daṇḍabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria