Declension table of ?daṇḍāśramin

Deva

MasculineSingularDualPlural
Nominativedaṇḍāśramī daṇḍāśramiṇau daṇḍāśramiṇaḥ
Vocativedaṇḍāśramin daṇḍāśramiṇau daṇḍāśramiṇaḥ
Accusativedaṇḍāśramiṇam daṇḍāśramiṇau daṇḍāśramiṇaḥ
Instrumentaldaṇḍāśramiṇā daṇḍāśramibhyām daṇḍāśramibhiḥ
Dativedaṇḍāśramiṇe daṇḍāśramibhyām daṇḍāśramibhyaḥ
Ablativedaṇḍāśramiṇaḥ daṇḍāśramibhyām daṇḍāśramibhyaḥ
Genitivedaṇḍāśramiṇaḥ daṇḍāśramiṇoḥ daṇḍāśramiṇām
Locativedaṇḍāśramiṇi daṇḍāśramiṇoḥ daṇḍāśramiṣu

Compound daṇḍāśrami -

Adverb -daṇḍāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria