Declension table of ?daṇḍāśrama

Deva

MasculineSingularDualPlural
Nominativedaṇḍāśramaḥ daṇḍāśramau daṇḍāśramāḥ
Vocativedaṇḍāśrama daṇḍāśramau daṇḍāśramāḥ
Accusativedaṇḍāśramam daṇḍāśramau daṇḍāśramān
Instrumentaldaṇḍāśrameṇa daṇḍāśramābhyām daṇḍāśramaiḥ daṇḍāśramebhiḥ
Dativedaṇḍāśramāya daṇḍāśramābhyām daṇḍāśramebhyaḥ
Ablativedaṇḍāśramāt daṇḍāśramābhyām daṇḍāśramebhyaḥ
Genitivedaṇḍāśramasya daṇḍāśramayoḥ daṇḍāśramāṇām
Locativedaṇḍāśrame daṇḍāśramayoḥ daṇḍāśrameṣu

Compound daṇḍāśrama -

Adverb -daṇḍāśramam -daṇḍāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria