Declension table of ?daṇḍāstra

Deva

NeuterSingularDualPlural
Nominativedaṇḍāstram daṇḍāstre daṇḍāstrāṇi
Vocativedaṇḍāstra daṇḍāstre daṇḍāstrāṇi
Accusativedaṇḍāstram daṇḍāstre daṇḍāstrāṇi
Instrumentaldaṇḍāstreṇa daṇḍāstrābhyām daṇḍāstraiḥ
Dativedaṇḍāstrāya daṇḍāstrābhyām daṇḍāstrebhyaḥ
Ablativedaṇḍāstrāt daṇḍāstrābhyām daṇḍāstrebhyaḥ
Genitivedaṇḍāstrasya daṇḍāstrayoḥ daṇḍāstrāṇām
Locativedaṇḍāstre daṇḍāstrayoḥ daṇḍāstreṣu

Compound daṇḍāstra -

Adverb -daṇḍāstram -daṇḍāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria