Declension table of daṇḍāsana

Deva

NeuterSingularDualPlural
Nominativedaṇḍāsanam daṇḍāsane daṇḍāsanāni
Vocativedaṇḍāsana daṇḍāsane daṇḍāsanāni
Accusativedaṇḍāsanam daṇḍāsane daṇḍāsanāni
Instrumentaldaṇḍāsanena daṇḍāsanābhyām daṇḍāsanaiḥ
Dativedaṇḍāsanāya daṇḍāsanābhyām daṇḍāsanebhyaḥ
Ablativedaṇḍāsanāt daṇḍāsanābhyām daṇḍāsanebhyaḥ
Genitivedaṇḍāsanasya daṇḍāsanayoḥ daṇḍāsanānām
Locativedaṇḍāsane daṇḍāsanayoḥ daṇḍāsaneṣu

Compound daṇḍāsana -

Adverb -daṇḍāsanam -daṇḍāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria