Declension table of ?daṇḍāra

Deva

MasculineSingularDualPlural
Nominativedaṇḍāraḥ daṇḍārau daṇḍārāḥ
Vocativedaṇḍāra daṇḍārau daṇḍārāḥ
Accusativedaṇḍāram daṇḍārau daṇḍārān
Instrumentaldaṇḍāreṇa daṇḍārābhyām daṇḍāraiḥ daṇḍārebhiḥ
Dativedaṇḍārāya daṇḍārābhyām daṇḍārebhyaḥ
Ablativedaṇḍārāt daṇḍārābhyām daṇḍārebhyaḥ
Genitivedaṇḍārasya daṇḍārayoḥ daṇḍārāṇām
Locativedaṇḍāre daṇḍārayoḥ daṇḍāreṣu

Compound daṇḍāra -

Adverb -daṇḍāram -daṇḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria