Declension table of ?daṇḍāpūpikā

Deva

FeminineSingularDualPlural
Nominativedaṇḍāpūpikā daṇḍāpūpike daṇḍāpūpikāḥ
Vocativedaṇḍāpūpike daṇḍāpūpike daṇḍāpūpikāḥ
Accusativedaṇḍāpūpikām daṇḍāpūpike daṇḍāpūpikāḥ
Instrumentaldaṇḍāpūpikayā daṇḍāpūpikābhyām daṇḍāpūpikābhiḥ
Dativedaṇḍāpūpikāyai daṇḍāpūpikābhyām daṇḍāpūpikābhyaḥ
Ablativedaṇḍāpūpikāyāḥ daṇḍāpūpikābhyām daṇḍāpūpikābhyaḥ
Genitivedaṇḍāpūpikāyāḥ daṇḍāpūpikayoḥ daṇḍāpūpikānām
Locativedaṇḍāpūpikāyām daṇḍāpūpikayoḥ daṇḍāpūpikāsu

Adverb -daṇḍāpūpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria