Declension table of ?daṇḍāpūpāyitā

Deva

FeminineSingularDualPlural
Nominativedaṇḍāpūpāyitā daṇḍāpūpāyite daṇḍāpūpāyitāḥ
Vocativedaṇḍāpūpāyite daṇḍāpūpāyite daṇḍāpūpāyitāḥ
Accusativedaṇḍāpūpāyitām daṇḍāpūpāyite daṇḍāpūpāyitāḥ
Instrumentaldaṇḍāpūpāyitayā daṇḍāpūpāyitābhyām daṇḍāpūpāyitābhiḥ
Dativedaṇḍāpūpāyitāyai daṇḍāpūpāyitābhyām daṇḍāpūpāyitābhyaḥ
Ablativedaṇḍāpūpāyitāyāḥ daṇḍāpūpāyitābhyām daṇḍāpūpāyitābhyaḥ
Genitivedaṇḍāpūpāyitāyāḥ daṇḍāpūpāyitayoḥ daṇḍāpūpāyitānām
Locativedaṇḍāpūpāyitāyām daṇḍāpūpāyitayoḥ daṇḍāpūpāyitāsu

Adverb -daṇḍāpūpāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria