Declension table of ?daṇḍāpūpāyita

Deva

MasculineSingularDualPlural
Nominativedaṇḍāpūpāyitaḥ daṇḍāpūpāyitau daṇḍāpūpāyitāḥ
Vocativedaṇḍāpūpāyita daṇḍāpūpāyitau daṇḍāpūpāyitāḥ
Accusativedaṇḍāpūpāyitam daṇḍāpūpāyitau daṇḍāpūpāyitān
Instrumentaldaṇḍāpūpāyitena daṇḍāpūpāyitābhyām daṇḍāpūpāyitaiḥ daṇḍāpūpāyitebhiḥ
Dativedaṇḍāpūpāyitāya daṇḍāpūpāyitābhyām daṇḍāpūpāyitebhyaḥ
Ablativedaṇḍāpūpāyitāt daṇḍāpūpāyitābhyām daṇḍāpūpāyitebhyaḥ
Genitivedaṇḍāpūpāyitasya daṇḍāpūpāyitayoḥ daṇḍāpūpāyitānām
Locativedaṇḍāpūpāyite daṇḍāpūpāyitayoḥ daṇḍāpūpāyiteṣu

Compound daṇḍāpūpāyita -

Adverb -daṇḍāpūpāyitam -daṇḍāpūpāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria