Declension table of daṇḍāpatānakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍāpatānakaḥ | daṇḍāpatānakau | daṇḍāpatānakāḥ |
Vocative | daṇḍāpatānaka | daṇḍāpatānakau | daṇḍāpatānakāḥ |
Accusative | daṇḍāpatānakam | daṇḍāpatānakau | daṇḍāpatānakān |
Instrumental | daṇḍāpatānakena | daṇḍāpatānakābhyām | daṇḍāpatānakaiḥ |
Dative | daṇḍāpatānakāya | daṇḍāpatānakābhyām | daṇḍāpatānakebhyaḥ |
Ablative | daṇḍāpatānakāt | daṇḍāpatānakābhyām | daṇḍāpatānakebhyaḥ |
Genitive | daṇḍāpatānakasya | daṇḍāpatānakayoḥ | daṇḍāpatānakānām |
Locative | daṇḍāpatānake | daṇḍāpatānakayoḥ | daṇḍāpatānakeṣu |