Declension table of ?daṇḍākhya

Deva

NeuterSingularDualPlural
Nominativedaṇḍākhyam daṇḍākhye daṇḍākhyāni
Vocativedaṇḍākhya daṇḍākhye daṇḍākhyāni
Accusativedaṇḍākhyam daṇḍākhye daṇḍākhyāni
Instrumentaldaṇḍākhyena daṇḍākhyābhyām daṇḍākhyaiḥ
Dativedaṇḍākhyāya daṇḍākhyābhyām daṇḍākhyebhyaḥ
Ablativedaṇḍākhyāt daṇḍākhyābhyām daṇḍākhyebhyaḥ
Genitivedaṇḍākhyasya daṇḍākhyayoḥ daṇḍākhyānām
Locativedaṇḍākhye daṇḍākhyayoḥ daṇḍākhyeṣu

Compound daṇḍākhya -

Adverb -daṇḍākhyam -daṇḍākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria