Declension table of ?daṇḍājina

Deva

NeuterSingularDualPlural
Nominativedaṇḍājinam daṇḍājine daṇḍājināni
Vocativedaṇḍājina daṇḍājine daṇḍājināni
Accusativedaṇḍājinam daṇḍājine daṇḍājināni
Instrumentaldaṇḍājinena daṇḍājinābhyām daṇḍājinaiḥ
Dativedaṇḍājināya daṇḍājinābhyām daṇḍājinebhyaḥ
Ablativedaṇḍājināt daṇḍājinābhyām daṇḍājinebhyaḥ
Genitivedaṇḍājinasya daṇḍājinayoḥ daṇḍājinānām
Locativedaṇḍājine daṇḍājinayoḥ daṇḍājineṣu

Compound daṇḍājina -

Adverb -daṇḍājinam -daṇḍājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria