Declension table of ?daṇḍāhata

Deva

NeuterSingularDualPlural
Nominativedaṇḍāhatam daṇḍāhate daṇḍāhatāni
Vocativedaṇḍāhata daṇḍāhate daṇḍāhatāni
Accusativedaṇḍāhatam daṇḍāhate daṇḍāhatāni
Instrumentaldaṇḍāhatena daṇḍāhatābhyām daṇḍāhataiḥ
Dativedaṇḍāhatāya daṇḍāhatābhyām daṇḍāhatebhyaḥ
Ablativedaṇḍāhatāt daṇḍāhatābhyām daṇḍāhatebhyaḥ
Genitivedaṇḍāhatasya daṇḍāhatayoḥ daṇḍāhatānām
Locativedaṇḍāhate daṇḍāhatayoḥ daṇḍāhateṣu

Compound daṇḍāhata -

Adverb -daṇḍāhatam -daṇḍāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria