Declension table of ?daṇḍāghāta

Deva

MasculineSingularDualPlural
Nominativedaṇḍāghātaḥ daṇḍāghātau daṇḍāghātāḥ
Vocativedaṇḍāghāta daṇḍāghātau daṇḍāghātāḥ
Accusativedaṇḍāghātam daṇḍāghātau daṇḍāghātān
Instrumentaldaṇḍāghātena daṇḍāghātābhyām daṇḍāghātaiḥ daṇḍāghātebhiḥ
Dativedaṇḍāghātāya daṇḍāghātābhyām daṇḍāghātebhyaḥ
Ablativedaṇḍāghātāt daṇḍāghātābhyām daṇḍāghātebhyaḥ
Genitivedaṇḍāghātasya daṇḍāghātayoḥ daṇḍāghātānām
Locativedaṇḍāghāte daṇḍāghātayoḥ daṇḍāghāteṣu

Compound daṇḍāghāta -

Adverb -daṇḍāghātam -daṇḍāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria