Declension table of ?daṇḍā

Deva

FeminineSingularDualPlural
Nominativedaṇḍā daṇḍe daṇḍāḥ
Vocativedaṇḍe daṇḍe daṇḍāḥ
Accusativedaṇḍām daṇḍe daṇḍāḥ
Instrumentaldaṇḍayā daṇḍābhyām daṇḍābhiḥ
Dativedaṇḍāyai daṇḍābhyām daṇḍābhyaḥ
Ablativedaṇḍāyāḥ daṇḍābhyām daṇḍābhyaḥ
Genitivedaṇḍāyāḥ daṇḍayoḥ daṇḍānām
Locativedaṇḍāyām daṇḍayoḥ daṇḍāsu

Adverb -daṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria