Declension table of ?daṃśukā

Deva

FeminineSingularDualPlural
Nominativedaṃśukā daṃśuke daṃśukāḥ
Vocativedaṃśuke daṃśuke daṃśukāḥ
Accusativedaṃśukām daṃśuke daṃśukāḥ
Instrumentaldaṃśukayā daṃśukābhyām daṃśukābhiḥ
Dativedaṃśukāyai daṃśukābhyām daṃśukābhyaḥ
Ablativedaṃśukāyāḥ daṃśukābhyām daṃśukābhyaḥ
Genitivedaṃśukāyāḥ daṃśukayoḥ daṃśukānām
Locativedaṃśukāyām daṃśukayoḥ daṃśukāsu

Adverb -daṃśukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria