Declension table of ?daṃśuka

Deva

MasculineSingularDualPlural
Nominativedaṃśukaḥ daṃśukau daṃśukāḥ
Vocativedaṃśuka daṃśukau daṃśukāḥ
Accusativedaṃśukam daṃśukau daṃśukān
Instrumentaldaṃśukena daṃśukābhyām daṃśukaiḥ daṃśukebhiḥ
Dativedaṃśukāya daṃśukābhyām daṃśukebhyaḥ
Ablativedaṃśukāt daṃśukābhyām daṃśukebhyaḥ
Genitivedaṃśukasya daṃśukayoḥ daṃśukānām
Locativedaṃśuke daṃśukayoḥ daṃśukeṣu

Compound daṃśuka -

Adverb -daṃśukam -daṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria