Declension table of daṃśita

Deva

MasculineSingularDualPlural
Nominativedaṃśitaḥ daṃśitau daṃśitāḥ
Vocativedaṃśita daṃśitau daṃśitāḥ
Accusativedaṃśitam daṃśitau daṃśitān
Instrumentaldaṃśitena daṃśitābhyām daṃśitaiḥ daṃśitebhiḥ
Dativedaṃśitāya daṃśitābhyām daṃśitebhyaḥ
Ablativedaṃśitāt daṃśitābhyām daṃśitebhyaḥ
Genitivedaṃśitasya daṃśitayoḥ daṃśitānām
Locativedaṃśite daṃśitayoḥ daṃśiteṣu

Compound daṃśita -

Adverb -daṃśitam -daṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria