Declension table of ?daṃśinī

Deva

FeminineSingularDualPlural
Nominativedaṃśinī daṃśinyau daṃśinyaḥ
Vocativedaṃśini daṃśinyau daṃśinyaḥ
Accusativedaṃśinīm daṃśinyau daṃśinīḥ
Instrumentaldaṃśinyā daṃśinībhyām daṃśinībhiḥ
Dativedaṃśinyai daṃśinībhyām daṃśinībhyaḥ
Ablativedaṃśinyāḥ daṃśinībhyām daṃśinībhyaḥ
Genitivedaṃśinyāḥ daṃśinyoḥ daṃśinīnām
Locativedaṃśinyām daṃśinyoḥ daṃśinīṣu

Compound daṃśini - daṃśinī -

Adverb -daṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria