Declension table of ?daṃśikā

Deva

FeminineSingularDualPlural
Nominativedaṃśikā daṃśike daṃśikāḥ
Vocativedaṃśike daṃśike daṃśikāḥ
Accusativedaṃśikām daṃśike daṃśikāḥ
Instrumentaldaṃśikayā daṃśikābhyām daṃśikābhiḥ
Dativedaṃśikāyai daṃśikābhyām daṃśikābhyaḥ
Ablativedaṃśikāyāḥ daṃśikābhyām daṃśikābhyaḥ
Genitivedaṃśikāyāḥ daṃśikayoḥ daṃśikānām
Locativedaṃśikāyām daṃśikayoḥ daṃśikāsu

Adverb -daṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria