Declension table of ?daṃśamūla

Deva

MasculineSingularDualPlural
Nominativedaṃśamūlaḥ daṃśamūlau daṃśamūlāḥ
Vocativedaṃśamūla daṃśamūlau daṃśamūlāḥ
Accusativedaṃśamūlam daṃśamūlau daṃśamūlān
Instrumentaldaṃśamūlena daṃśamūlābhyām daṃśamūlaiḥ daṃśamūlebhiḥ
Dativedaṃśamūlāya daṃśamūlābhyām daṃśamūlebhyaḥ
Ablativedaṃśamūlāt daṃśamūlābhyām daṃśamūlebhyaḥ
Genitivedaṃśamūlasya daṃśamūlayoḥ daṃśamūlānām
Locativedaṃśamūle daṃśamūlayoḥ daṃśamūleṣu

Compound daṃśamūla -

Adverb -daṃśamūlam -daṃśamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria