Declension table of ?daṃśabhīru

Deva

MasculineSingularDualPlural
Nominativedaṃśabhīruḥ daṃśabhīrū daṃśabhīravaḥ
Vocativedaṃśabhīro daṃśabhīrū daṃśabhīravaḥ
Accusativedaṃśabhīrum daṃśabhīrū daṃśabhīrūn
Instrumentaldaṃśabhīruṇā daṃśabhīrubhyām daṃśabhīrubhiḥ
Dativedaṃśabhīrave daṃśabhīrubhyām daṃśabhīrubhyaḥ
Ablativedaṃśabhīroḥ daṃśabhīrubhyām daṃśabhīrubhyaḥ
Genitivedaṃśabhīroḥ daṃśabhīrvoḥ daṃśabhīrūṇām
Locativedaṃśabhīrau daṃśabhīrvoḥ daṃśabhīruṣu

Compound daṃśabhīru -

Adverb -daṃśabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria