Declension table of daṃśa

Deva

MasculineSingularDualPlural
Nominativedaṃśaḥ daṃśau daṃśāḥ
Vocativedaṃśa daṃśau daṃśāḥ
Accusativedaṃśam daṃśau daṃśān
Instrumentaldaṃśena daṃśābhyām daṃśaiḥ daṃśebhiḥ
Dativedaṃśāya daṃśābhyām daṃśebhyaḥ
Ablativedaṃśāt daṃśābhyām daṃśebhyaḥ
Genitivedaṃśasya daṃśayoḥ daṃśānām
Locativedaṃśe daṃśayoḥ daṃśeṣu

Compound daṃśa -

Adverb -daṃśam -daṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria