Declension table of ?daṃsupatnī

Deva

FeminineSingularDualPlural
Nominativedaṃsupatnī daṃsupatnyau daṃsupatnyaḥ
Vocativedaṃsupatni daṃsupatnyau daṃsupatnyaḥ
Accusativedaṃsupatnīm daṃsupatnyau daṃsupatnīḥ
Instrumentaldaṃsupatnyā daṃsupatnībhyām daṃsupatnībhiḥ
Dativedaṃsupatnyai daṃsupatnībhyām daṃsupatnībhyaḥ
Ablativedaṃsupatnyāḥ daṃsupatnībhyām daṃsupatnībhyaḥ
Genitivedaṃsupatnyāḥ daṃsupatnyoḥ daṃsupatnīnām
Locativedaṃsupatnyām daṃsupatnyoḥ daṃsupatnīṣu

Compound daṃsupatni - daṃsupatnī -

Adverb -daṃsupatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria