Declension table of ?daṃsujūtā

Deva

FeminineSingularDualPlural
Nominativedaṃsujūtā daṃsujūte daṃsujūtāḥ
Vocativedaṃsujūte daṃsujūte daṃsujūtāḥ
Accusativedaṃsujūtām daṃsujūte daṃsujūtāḥ
Instrumentaldaṃsujūtayā daṃsujūtābhyām daṃsujūtābhiḥ
Dativedaṃsujūtāyai daṃsujūtābhyām daṃsujūtābhyaḥ
Ablativedaṃsujūtāyāḥ daṃsujūtābhyām daṃsujūtābhyaḥ
Genitivedaṃsujūtāyāḥ daṃsujūtayoḥ daṃsujūtānām
Locativedaṃsujūtāyām daṃsujūtayoḥ daṃsujūtāsu

Adverb -daṃsujūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria