Declension table of ?daṃsujūta

Deva

MasculineSingularDualPlural
Nominativedaṃsujūtaḥ daṃsujūtau daṃsujūtāḥ
Vocativedaṃsujūta daṃsujūtau daṃsujūtāḥ
Accusativedaṃsujūtam daṃsujūtau daṃsujūtān
Instrumentaldaṃsujūtena daṃsujūtābhyām daṃsujūtaiḥ daṃsujūtebhiḥ
Dativedaṃsujūtāya daṃsujūtābhyām daṃsujūtebhyaḥ
Ablativedaṃsujūtāt daṃsujūtābhyām daṃsujūtebhyaḥ
Genitivedaṃsujūtasya daṃsujūtayoḥ daṃsujūtānām
Locativedaṃsujūte daṃsujūtayoḥ daṃsujūteṣu

Compound daṃsujūta -

Adverb -daṃsujūtam -daṃsujūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria