Declension table of ?daṃsiṣṭhā

Deva

FeminineSingularDualPlural
Nominativedaṃsiṣṭhā daṃsiṣṭhe daṃsiṣṭhāḥ
Vocativedaṃsiṣṭhe daṃsiṣṭhe daṃsiṣṭhāḥ
Accusativedaṃsiṣṭhām daṃsiṣṭhe daṃsiṣṭhāḥ
Instrumentaldaṃsiṣṭhayā daṃsiṣṭhābhyām daṃsiṣṭhābhiḥ
Dativedaṃsiṣṭhāyai daṃsiṣṭhābhyām daṃsiṣṭhābhyaḥ
Ablativedaṃsiṣṭhāyāḥ daṃsiṣṭhābhyām daṃsiṣṭhābhyaḥ
Genitivedaṃsiṣṭhāyāḥ daṃsiṣṭhayoḥ daṃsiṣṭhānām
Locativedaṃsiṣṭhāyām daṃsiṣṭhayoḥ daṃsiṣṭhāsu

Adverb -daṃsiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria