Declension table of ?daṃsiṣṭha

Deva

NeuterSingularDualPlural
Nominativedaṃsiṣṭham daṃsiṣṭhe daṃsiṣṭhāni
Vocativedaṃsiṣṭha daṃsiṣṭhe daṃsiṣṭhāni
Accusativedaṃsiṣṭham daṃsiṣṭhe daṃsiṣṭhāni
Instrumentaldaṃsiṣṭhena daṃsiṣṭhābhyām daṃsiṣṭhaiḥ
Dativedaṃsiṣṭhāya daṃsiṣṭhābhyām daṃsiṣṭhebhyaḥ
Ablativedaṃsiṣṭhāt daṃsiṣṭhābhyām daṃsiṣṭhebhyaḥ
Genitivedaṃsiṣṭhasya daṃsiṣṭhayoḥ daṃsiṣṭhānām
Locativedaṃsiṣṭhe daṃsiṣṭhayoḥ daṃsiṣṭheṣu

Compound daṃsiṣṭha -

Adverb -daṃsiṣṭham -daṃsiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria