Declension table of ?daṃsi

Deva

MasculineSingularDualPlural
Nominativedaṃsiḥ daṃsī daṃsayaḥ
Vocativedaṃse daṃsī daṃsayaḥ
Accusativedaṃsim daṃsī daṃsīn
Instrumentaldaṃsinā daṃsibhyām daṃsibhiḥ
Dativedaṃsaye daṃsibhyām daṃsibhyaḥ
Ablativedaṃseḥ daṃsibhyām daṃsibhyaḥ
Genitivedaṃseḥ daṃsyoḥ daṃsīnām
Locativedaṃsau daṃsyoḥ daṃsiṣu

Compound daṃsi -

Adverb -daṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria