Declension table of daṃsana

Deva

NeuterSingularDualPlural
Nominativedaṃsanam daṃsane daṃsanāni
Vocativedaṃsana daṃsane daṃsanāni
Accusativedaṃsanam daṃsane daṃsanāni
Instrumentaldaṃsanena daṃsanābhyām daṃsanaiḥ
Dativedaṃsanāya daṃsanābhyām daṃsanebhyaḥ
Ablativedaṃsanāt daṃsanābhyām daṃsanebhyaḥ
Genitivedaṃsanasya daṃsanayoḥ daṃsanānām
Locativedaṃsane daṃsanayoḥ daṃsaneṣu

Compound daṃsana -

Adverb -daṃsanam -daṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria